छन्दोदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोदेव¦ पु॰ ब्राह्मण्यां नापितेन जाते मतङ्गनामके चण्डा-लभेदे तपस्यया इन्द्रदत्तवरेण छन्दोदेवनामतां प्राप्तेस्त्रीणां पूज्ये देवभेदे तत्कथा भा॰ आनु॰

२७ अ॰।
“व्राह्मण्यां वृपलेन त्वं गत्तायां नापितेन ह। जात-स्त्वमसि चण्डाली ब्राह्मण्यं तेन तेऽनशत्”

२७ अ॰ इत्यु-पक्रमे तेन निर्विद्य तपश्चरातं त प्रति इन्द्रस्य वरदानादि
“नूनं दैवं न शक्यं हि पोरुषेणातिवर्त्तितुम्। तदर्थंयत्नवानेवं न लभे विप्रतां विभो!। एवं गते तु धर्म्मज्ञ। दातुमर्हसि मे वरम्। याद तेऽहपनुग्राह्यः किञ्चिद्वा[Page2980-a+ 38] सुकृतं मम। वंशम्पायन उवाच। वृणीष्वेति तदा प्राहततस्तं बलवृत्रहा। चोदितस्तु महेन्द्रेण मतङ्गः प्राब्र-वीदिदम्। यथा कामविहारी स्यां कामरूपी विहङ्गमः। ब्रह्मक्षत्राविरोधेन पूजाञ्च प्राप्नुयामहम्। यथा ममा-क्षया कीर्त्तिर्भवेच्चापि पुरन्दर!। कर्त्तुमर्हसि तद्देव!शिरसा त्वां प्रसादये। शक्र उवाच। छन्दोदेव इतिव्यातः स्त्रीणां पूज्यो भविष्यसि। कीर्त्तिश्च तेऽतुलात्स! त्रिषु लोकेषु यास्यति। एवं तस्मै वरं दत्त्वावासवोऽन्तरधीयत। प्राणांस्त्यक्त्वा मतङ्गोऽपि संप्राप्तःस्थानमुत्तमम्” भा॰ अनु॰

२९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोदेव/ छन्दो--देव m. N. of मतङ्गMBh. xiii , 1937

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CHANDODEVA : Sage Mataṅga was known in his previous birth by this name. (See Mataṅga).


_______________________________
*3rd word in left half of page 182 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=छन्दोदेव&oldid=429739" इत्यस्माद् प्रतिप्राप्तम्