वंशमूलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशमूलक/ वंश--मूलक n. N. of a sacred bathing-place MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṁśamūlaka  : nt.: Name of a tīrtha.

By reaching it (āsādya) and by bathing there a pilgrim (tīrthasevī) lifts up his family 3. 81. 34.


_______________________________
*6th word in left half of page p437_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaṁśamūlaka  : nt.: Name of a tīrtha.

By reaching it (āsādya) and by bathing there a pilgrim (tīrthasevī) lifts up his family 3. 81. 34.


_______________________________
*6th word in left half of page p437_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वंशमूलक&oldid=446370" इत्यस्माद् प्रतिप्राप्तम्