आचरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरणम्, क्ली, (आङ् + चर् + ल्युट्) आचारः । व्यवहारः ॥ (“अधीतिबोधाचरणप्रचारणैः” । इति नैषधे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरण¦ न॰ आ + चर--ल्युट्।

१ आचारे
“अधीतिबोधा-चरणप्रचारणैः” नैष॰।
“आचरत्यनेन करणे ल्युट्।

२ रथे

३ शकटे च त्रि॰।
“यथा प्रयोग्य आचरणे युक्तःएवमस्मिन् शरीरे युक्तः” छा॰ उ॰।
“प्रयुज्यते इति प्रयोग्यो-ऽश्वोवलीवर्द्दोवा आचरत्यनेन आचरणो रथोऽनोवा तस्मिन्आचरणे युक्तः तदाकर्षणाय, एवमस्मिन् शरीरे रथस्थानीयेप्राणः पञ्चवृत्तिः इन्द्रियमनोबुद्धियुक्तः प्रज्ञात्मा विज्ञानरूपक्रियामूर्च्छितात्मा युक्तः स्वकर्म्मफलोपभोगनिमित्तंनियुक्तः ईश्वरेण राज्ञेव सर्वाधिकारे दर्शनश्रवणचेष्टाव्यापारेऽधिकृत” इति श॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरण¦ n. (-णं)
1. Following, observing, usage, practice.
2. An insti- tuted rite or rule of conduct. E. आङ् before चर् to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरणम् [ācaraṇam], 1 Practising, doing, performing, following, observing; धर्म˚, मंगल˚ &c.

Conduct, behaviour; अधीतिबोधाचरणप्रचारणैः N.1.4. example (opp. precept); अधर्म˚, दुर्˚ &c.

Usage, practice.

An institute; rite or rule of conduct.

Approaching, arrival (as of the dawn); ये अस्या आचरणेषु दध्रिरे Rv.1.48.3.

A chariot, carriage; cart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरण/ आ-चरण n. approaching , arrival (as of the dawn) RV. i , 48 , 3

आचरण/ आ-चरण n. undertaking , practising , performing Ka1d. Sa1h.

आचरण/ आ-चरण n. conduct , behaviour Veda1ntas. , (See. स्व्-आच्)

आचरण/ आ-चरण n. a cart , carriage ChUp. ( m. Comm. )

"https://sa.wiktionary.org/w/index.php?title=आचरण&oldid=490424" इत्यस्माद् प्रतिप्राप्तम्