रक्तकाञ्चन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाञ्चनः, पुं, (रक्तः रक्तवर्णः काञ्चनः ।) स्वनामख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः । विदलः २ चमरिकः ३ । इति शब्दरत्नावली ॥ काञ्चनालः ४ ताम्रपुष्पः ५ कुदारः ६ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाञ्चन¦ पु॰ कर्म॰। रक्तवर्णपुष्पककाञ्चनवृक्षे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाञ्चन¦ m. (-नः) Mountain-ebony. (Bauhinia variegata, or B. Pur- purea.) E. रक्त red, काञ्चन the tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाञ्चन/ रक्त--काञ्चन m. Baubinia Variegata L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकाञ्चन&oldid=387500" इत्यस्माद् प्रतिप्राप्तम्