खञ्जार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जार¦ पु॰ खजि--आरन् खञ्ज इव ऋच्छति वा ऋ--अच्वा। ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि॰ फञ्। खाञ्जा-रायण तद्गोत्रापत्ये पुंस्त्री॰। ततः शिवा॰ अपत्यादौअण। खाञजार तदपत्यादौ त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जार m. N. of a man g. शिवा-दि.

"https://sa.wiktionary.org/w/index.php?title=खञ्जार&oldid=314415" इत्यस्माद् प्रतिप्राप्तम्