हंसबीज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसबीजम्, क्ली, (क्षंसस्य बीजम् ।) हंसडिम्बः । तस्य गुणाः यथा, राजनिर्घण्ठे । “हसबीजं परं बल्यं वृंहणं वातनाशनम् । पाके लघुतरं प्रोक्तं सर्व्वामयविनाशनम् ॥”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसबीज/ हंस--बीज n. a goose's egg L.

"https://sa.wiktionary.org/w/index.php?title=हंसबीज&oldid=506008" इत्यस्माद् प्रतिप्राप्तम्