छत्त्रकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रकः, पुं, (छत्त्रमिव कायति इति । कै + कः ।) मत्स्यरङ्गपक्षी । इति शब्दचन्द्रिका ॥ अति- च्छत्त्रः । राङ्गा कुलेखाडा इति भाषा ॥ इति रत्नमाला ॥ ईश्वरगृहविशेषः । इति शब्द- रत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=छत्त्रकः&oldid=134898" इत्यस्माद् प्रतिप्राप्तम्