विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋ, ऋकारः । सप्तमस्वरवर्णः । अस्योच्चारणस्थानं मूर्द्धा । (ऋटुरषाणाम्मूर्द्धा” । इत्युक्तेः । तथाच शिक्षायां “स्युर्मूर्द्धण्या ऋटुरषाः” । तथा च मुग्धबोधे । “ऋत्रयं टठडढणरषा मूर्द्धण्याः” । इति ।) स तु ह्रस्वो दीर्घः प्लुतश्च भवति ॥ (एवं त्रिधापि उदात्तानुदात्तसरितभेदात् नवविधस्ततः प्रत्येकं अनुनासिकानुनासिकभेदादष्टादशविध- एव ।) “ऋकारं परमेशानि कुण्डली मूर्त्तिमान् स्वयम् । अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने ॥ सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् । पञ्चवर्णमयं वर्णं चतुर्ज्ञानमयं तथा ॥ रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य लेखनप्रकारादि यथा । “ऊर्द्ध्वाद्दक्षगता वक्रा त्रिकोणा वामतस्ततः । पुनस्त्वधोदक्षगता मात्रा शक्तिः परा स्मृता ॥ मात्रासु ब्रह्मविष्ट्वीशास्तिष्ठन्ति क्रमतः पराः” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा । “ऋः पूर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः । भावभूतिः क्रिया क्रूरा रेचिका नाशिका धृतः ॥ एकपादशिरो माला मण्डला शान्तिनी जलम् । कर्णः कामलता मेधो निवृत्तिर्गणनायकः ॥ रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी” । इति तन्त्रम् ॥ (मातृकान्यासेऽस्य दक्षिणघ्राणेऽव- स्थितित्वात्तदाख्ययाप्यभिधानम् । यथा, मातृका- न्यासधृतमन्त्रे “ऋं नमो दक्षिणघ्राणे ॠं नमो वामघ्राणे” । इति । अनुबन्धविशेषः । यथा, कविकल्पद्रुमः । “उः क्त्वावेडस्तु वेट्क ऋः । चङ्य-ह्रस्वः” । एतेन ढौकृङ् गत्यामित्यस्य लुङि अडुढौकदिति सिद्धम् ॥)

ऋ, प्रापे । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वादिं- परं-सकं-अनिट् ।) प्रापः प्राप्तिः । “ऋच्छति धनं कृती” । इति दुर्गादासः ॥

ऋ, इर ल गत्याम् । इति कविकल्पद्रुमः ॥ (अदां- परं-सकं-अनिट् ॥)

ऋ, र लि गत्याम् । (जुहों-परं-सकं-अनिट् ।) र वैदिकः । लि इयर्त्ति । शपो लुक्वरणादस्य शतृ- शानयोरेव ऋच्छादेशः । इयृच्छत् समियृच्छानः । इति दुर्गादासः ॥

ऋ, र न हिंसने । इति कविकल्पद्रुमः ॥ (स्वां-परं- सकं-अनिट् ।) र वैदिकः । न ऋणोति । रेफादि- स्तृतीयस्वरान्तोऽयमिति केचित् । इति दुर्गादासः ॥

ऋ, व्य गर्हणम् । वाक्यम् । देवमातरि स्त्री । इति मेदिनी ॥ (सम्बोधनम् ।) परिहासः । वाक्यविकारः । इति शब्दरत्नावली ॥ (पुं, स्वर्गः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ गतौ भ्वा॰ पर॰ सक॰ अनिट। शिति ऋच्छादेशः। ऋच्छतिआर्च्छत् आरत्--आर्षीत्। आर आरिथ अर्त्ता अर्य्यात्अरिष्यति। आरिष्यन्। ऋच्छन् ऋतः ऋतिः अर्त्तव्यःअरणीयः अर्य्यः यत् वैश्यस्वामिनोः अन्यत्र ण्यत्आर्य्यः। अर्त्ता आरी आरिवान् अर्त्तुम्। सङ्गमा-र्थत्वेनाकर्म्मकात् सम्पूर्ब्बकात् ततः आत्म॰। समृच्छते। समारत समार्त्त।
“सारमानवरारोहा--वनमार सा” उद्भटः। ऋ--णिच् अर्पयति ते। सन् अरिरिषति समरिरिषतेगत्यर्थत्वेऽपि कौटिल्ये यङ्। अरार्य्यते
“किमभीरुररा-र्य्यसे” भट्टिः। कर्मणि अर्य्यते। आरि।

¦ गतौ प्रापणे च जुहो॰ पर॰ सक॰ अनिट्। लडादौ शपो-लुक्त्वेन शित्परत्वाभावात् न ऋच्छादेशः। शतृशान-चोस्तुतदादेशः। इयर्त्ति इयृतः इय्रति। इयृयात्। इयर्त्तु इयृहि इयराणि। ऐयः ऐयृताम् ऐयरुः। आरत्--आर्षीत् सृसाहचर्य्यात् अङ्विधौ भ्वादेरेव ग्रहण-मित्यन्ये तन्मते आर्षीदित्येव। समारत समार्त्त इत्यन्येआर इत्यादि भ्वादिवत्। शित्त्वात् इयृच्छन् समृच्छा-न इति भेदः। अयं वैदिक एवेति बहवः
“बहुलं छन्द-सीति” पा॰ सिद्धेः
“अर्त्तिपिपार्त्त्योश्च” पा॰ इतीत्त्वविधा-नसामर्थ्यादयं भाषायामपि” सि॰ कौ॰।
“शुष्म इयर्त्तिप्रभृतो मे अद्रि” ऋ॰

१ ,

१६

५ ,

४ ।
“इयर्त्ति वाचमरितेव[Page1399-b+ 38] नावम्”

२ ,

४२ ,

१ । अनयोर्गत्यर्थत्वात् उपसर्गभेदेनार्थभेदस्तुइणधातुवत् स च तच्छब्दे उक्तः
“अभैषुः कपयोऽन्वारत्कुम्भकर्णं मरुत्सुतः”
“सीतां जिघांसू सौमित्रेराक्षसावारतां ध्रुवम्” भट्टिः। आ + ऋत आर्त्तः वृद्धिः
“तथार्त्तोऽपि क्रियां धर्म्याम्” भट्टिः
“उदयर्षि भानुना” ऋ॰

१० ,

१४

० ,

२ ,
“समुद्रादूर्मिमुदियर्त्ति वेनः”

१० ,

१२

३ ,

३ ,
“यदा शसा निःशसा भिशसोपारिम जाग्रतो यत्स्वपन्तः” ऋ॰

१० ,

१६

४ ,

३ , एवं यथायथमुपसर्गपूर्वस्यउदाहरणं दृश्यम्।

¦ हिंसायां स्वा॰ पर॰ सक॰ अनिट्। ऋणोति। ऋणुयातऋणोतु ऋणु आर्णत्। आर्षीत् लिडादौ भ्वादिवत्शतृ--ऋण्वन् क्त ऋणम् इतिभेदः
“त्वेषस्तेधूम ऋण्वति” ऋ॰

६ ,

२ ,

६ ,
“ऋणं देयमदेयञ्च येन यत्र यथा च यत्” याज्ञ॰ स्मृतिः।
“अपद्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः” ऋ॰

९ ,

१० ,

६ , ऋणोरक्षं न शचीभिः” ऋ॰

१ ,

३० ,

१५ , अस्य रिकारादित्वमित्यन्ये रिणोति इत्यादि।

¦ अव्य॰ ऋ--क्विप् बा॰ न तुक्।

१ सम्बोधने

२ गर्हले

३ वाक्ये च तेदि॰

४ परिहासे वाक्यविकारे शब्दरत्ना॰

५ देवमातरि स्त्री।

¦
“ऋःसुदीर्घमुखी रुद्रोदेवमाता त्रिविक्रमः। भारभूतिःक्रिया हारोरेचिका नासिका धृतिः। एकपादः शिरो-माला मण्डना शान्तिनी जलम्। कर्णः कामलता मेघो-निवृत्तिर्गणनायकः। रोहिणी शिवदूवी च पूर्ण्णा गिरिश्चसप्तमी”।

¦
“ऋकारं परमेशानि कुण्डलीमूर्त्तिधारकम्। अत्र व्रह्माच विष्णुश्च रुद्रश्चैव वरानने!। सदाशिवमयं वर्णं सदा-ईश्वरसंयुतम्। पञ्चवर्णमय वर्णंचतुर्ज्ञानमयं तथा। रक्तविद्युल्लताकारमूकारं प्रणमाम्यहम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋ¦ The seventh vowel of the Sanskrit alphabet, and peculiar to it. It corresponds in sound with RI, in merrily.

ऋ¦ f. (आ) A name of ADITI, the mother of the gods. ind.
1. An expres- sion of abuse.
2. An articulate sound.
3. An expression of laugh- ter.
4. A sound inarticulate or reiterated as in stammering.

ऋ¦ r. 1st cl. (ऋच्छति)
1. To go, to approach.
2. To gain, to acquire; [Page137-b+ 60] (the radical is changed to ऋछ before an initial mute श।) r. 3rd cl. (ईयर्त्ति) To go; (some confine this root to the Vedas.) r. 5th cl. (ऋणोति) To kill, to injure; also रि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋ [ṛ], ind. An interjection of (1) calling; (2) ridicule; (3) censure or abuse; (4) used at the beginning of a sentence. -ऋः cf. ऋनि- र्ऋतिर्नलो नाकः खगराडथ वासुकिः । शालः पितृस्वसुः पुत्रो$दितिर्दितिरुमा रमा ॥ Ek.

ऋ [ṛ], I. 1 P. [ऋच्छति, आर, आर्षीत्, अरिष्यति, ऋत; caus. अर्पयति; desid. अरिरिषति; अरार्यते reduplicative (अत्यर्थमृच्छति) cf. किमभीरुररार्यसे Bk.4.21.]

To go, move; अम्भच्छा- यामच्छामृच्छति Śi.4.44. यथाश्मानमृत्वा लोष्ठो विध्वंसेत Bṛi. Up.1.3.7.

To rise, tend towards. -II. 3 P. (इयर्ति, आरत्, ऋत Mostly used in the Veda.)

To go.

To move, shake.

To obtain, gain, acquire, reach, meet with.

To move, excite, raise (as voice, words &c.) वाचमियर्ति.

To display. -III. 5 P. (ऋणोति, ऋण)

To injure, hurt.

To attack. -Caus. (अर्पयति, आर्पिपत्, अर्पित)

To throw, cast, fling; fix or implant in; हृदि शल्यमर्पितम् R.8.87.

To put or place on, fix upon, direct or cast towards (as the eye &c.); वामत्रकोष्ठार्पितहेमवेत्रः Ku.3.41; Ś.6.5,17,3.26; R.17. 79; Ś.6.8; Bk.5.9; Ku.6.11; R.15.77; Bg.8.7, 12.14; करपल्लवार्पित Śi.9.54.

To place in, insert, give, set or place; अपथे पदमर्पयन्ति हि R.9.74,78; चित्रार्पिताम् Ś.6.15 drawn in a picture; R.2.31; द्वारदेशे Amaru. 62; V.4.35; Mu.7.6; Bh.3.18; लोकोत्तरं चरितमर्पयति प्रतिष्ठाम् R. G.

To hand or make over; give to, give in charge of, consign, deliver; इति सूतस्याभरणान्यर्पयति Ś.1,4. 19; Bk.8.118; Y.2.65.

To give up, sacrifice (as the inherent sense); अत्र कलिङ्गगङ्गाशब्दौ आत्मानमर्पयतः S. D.2.

To give back, restore; अर्पितप्रकृतिकान्तिभिर्मुखैः R.19.1; Bk.15.16; Amaru.94; Ms.8.191; Y.2. 169.

To pierce through, perforate, penetrate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋ the seventh vowel of the Sanskrit alphabet and peculiar to it (resembling the sound of रिin मेर्रिल्य्).

ऋ ind. an interjection expressing laughter L.

ऋ ind. a particle implying abuse L.

ऋ ind. a sound inarticulate or reiterated as in stammering W.

ऋ m. heaven L.

ऋ f. N. of अदितिL.

ऋ cl.1.3.5. P. ऋच्छति, इयर्ति, ऋणोति, and ऋण्वति(only Ved. ); आर, अरिष्यति, आरत्, and आर्षीत्, to go , move , rise , tend upwards RV. Nir. etc. ; to go towards , meet with , fall upon or into , reach , obtain RV. AV. S3Br. ChUp. MBh. etc. ; to fall to one's share , occur , befall (with acc. ) RV. AitBr. S3Br. Mn. etc. ; to advance towards a foe , attack , invade S3Br. MBh. Mn. ; to hurt , offend S3Br. vii ; to move , excite , erect , raise , ( इयर्ति वाचम्, he raises his voice RV. ii , 42 , 2 ; स्तोमान् इयर्मि, I sing hymns RV. i , 116 , 1 ) RV. AV. vi , 22 , 3 : Caus. अर्पयति, to cause to move , throw , cast AV. x , 9 , 1 Ragh. etc. ; to cast through , pierce AV. ; to put in or upon , place , insert , fix into or upon , fasten RV. S3a1k. Kum. Bhag. etc. ; to place on , apply Katha1s. Ratna1v. Ragh. etc. ; to direct or turn towards R. Bhag. etc. ; to deliver up , surrender , offer , reach over , present , give Ya1jn5. Pan5cat. Vikr. etc. ; to give back , restore Mn. viii , 191 Ya1jn5. S3ak. etc. : Ved. Intens. अलर्तिRV. viii , 48 , 8 ; (2. sg. अलर्षिRV. viii , 1 , 7 Pa1n2. 7-4 , 65 ); to move or go towards with speed or zeal: Class. Intens. A1. अरार्यते( Pa1n2. 7-4 , 30 ) , to wander about , haste towards Bhat2t2. Pat. Ka1s3. ; ([ cf. Gk. ? , ? , ? , etc. : Zend ir: Lat. or-ior , re-mus , aro: Goth. argan: Angl.Sax. a1r: Old High Germ. ruo-dar , ar-an: Lith. ir-ti , " to row " ; ar-ti , " to plough. "])

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ṛkṣavant ...................................... p300
ṛgveda .......................................... p174
ṛcīkaputrasya vedī .................. p599
ṛddhimant .................................... p7
ṛśyamūka ...................................... p300
ṛśyaśṛṅgasya āśramaḥ .............. p519
ṛṣabha^1 ...................................... p301
ṛṣabha^2 ...................................... p301
ṛṣabha .......................................... p7
ṛṣabhakūṭa .................................. p301
ṛṣabhadvīpa ................................ p301
ṛṣika ............................................ p640
ṛṣikulyā^1 .................................. p301
ṛṣikulyā^2 .................................. p301
ṛṣigiri ........................................ p301
ṛṣivaṁśa ...................................... p176
ṛṣyamūka ...................................... p302

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ṛkṣavant ...................................... p300
ṛgveda .......................................... p174
ṛcīkaputrasya vedī .................. p599
ṛddhimant .................................... p7
ṛśyamūka ...................................... p300
ṛśyaśṛṅgasya āśramaḥ .............. p519
ṛṣabha^1 ...................................... p301
ṛṣabha^2 ...................................... p301
ṛṣabha .......................................... p7
ṛṣabhakūṭa .................................. p301
ṛṣabhadvīpa ................................ p301
ṛṣika ............................................ p640
ṛṣikulyā^1 .................................. p301
ṛṣikulyā^2 .................................. p301
ṛṣigiri ........................................ p301
ṛṣivaṁśa ...................................... p176
ṛṣyamūka ...................................... p302

"https://sa.wiktionary.org/w/index.php?title=ऋ&oldid=507775" इत्यस्माद् प्रतिप्राप्तम्