बधूटशयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधूटशयनम्, क्ली, (बधूटीनां शयनमिव । पृषो- दरादिकारस्याकारः ।) गवाक्षः । यथा, -- “वातायनं गृहाक्षः स्याद्बधूटशयनन्तथा ॥” इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=बधूटशयन&oldid=152791" इत्यस्माद् प्रतिप्राप्तम्