ठेर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ठेरः, त्रि, वृद्धः । यथा, जा ठेरं व्व हसन्ती । इति काव्यप्रकाशे देशीभाषा ॥

"https://sa.wiktionary.org/w/index.php?title=ठेर&oldid=136732" इत्यस्माद् प्रतिप्राप्तम्