ऐकलव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकलव्य¦ पुंस्त्री एकल्वः अपत्यं गर्गा॰ यञ्। एकलू-नामकर्षेर्गोत्रापत्ये स्त्रियां ङीप् यलोपः ऐकलवी। ऐकलव्यस्य छात्राः कण्वा॰ ततोऽण् यलोपः। ऐक-लव तच्छात्रेषु स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकलव्य mf( वी). a descendant of एक-लू, g. गर्गा-दिPa1n2. 4-1 , 105.

"https://sa.wiktionary.org/w/index.php?title=ऐकलव्य&oldid=252272" इत्यस्माद् प्रतिप्राप्तम्