शकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारः, पुं, राज्ञः अनूढायाः स्त्रिया भ्राता । यथा, साहित्यदर्पणे ३ परिच्छेदे ॥ “मदमूर्ख्रताभिमानी दुष्कुलतश्वर्य्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकार¦ पु॰
“मदमूंर्खताभिमानी दुष्कुलतैश्वर्य्यसंयुक्तः। सो-ऽयमनूढाभ्राता राज्ञः श्यालः शकार उद्दिष्टः” सान्द॰उक्तलक्षणे

१ राज्ञोऽनूढभार्य्याभ्रातरि। श + स्वरूपे--कारशस्वरूपे

२ वर्णे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकार¦ m. (-रः)
1. A silly brother-in-law of a Ra4ja
4.
2. The brother of a king's concubine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकारः [śakārḥ], The brother of a king's concubine, the brother-in-law of a king by a wife not regularly married (अनूढाऊभ्रातृ); (he is usually represented as a strange mixture of pride, folly, and vanity, of low family, and raised to power by reason of his relation to the king. In the Mṛichchhakaṭika of Śūdraka where he plays a prominent part, his characters is well exhibited in his lightness and frivolity of spirit, vain-glory, constant reference to his high connection, his blundering and ludicrous folly, but withal cruelty enough to throttle the heroine when she refused to yield to his desire; S. D. thus defines him: मदमूर्खताभिमानी दुष्कुल- तैश्वर्यसंयुक्तः । सो$यमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ 81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकार/ श--कार m. (for 2. See. p.1045) the letter or sound शPra1t.

शकार m. (for 1. See. under 1. श)a descendant of the शकs , a शकPat. on Pa1n2. 4-i , 130

शकार m. a king's brother-in-law through one of his inferior wives ( esp. in the drama represented as a foolish , frivolous , proud , low , and cruel man , such as is संस्थानकin the मृच्छकटिका, he speaks the dialect of the शकs i.e. शाकारी, which employs the sibilant श्, exclusively Page1046,1 ; hence शकारaccord. to some , is for , " श-कार" , one who uses the letter श) Bhar. Das3. Sa1h. etc.

शकार 1. 2.See. under 1. शand 3. शक.

"https://sa.wiktionary.org/w/index.php?title=शकार&oldid=305952" इत्यस्माद् प्रतिप्राप्तम्