चक्रपद्माटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माटः, पुं, (चक्रं चक्रवत् यत् पद्मं दद्रुरोगः तत्र अटति तं मृद्नातीत्यर्थः ।) चक्रमर्द्दक- वृक्षः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रपद्माटः&oldid=133446" इत्यस्माद् प्रतिप्राप्तम्