बकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुल पुं।

बकुलः

समानार्थक:केसर,बकुल

2।4।64।2।1

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुलः [bakulḥ], 1 A kind of tree, Mimusops Elengi, (said according to the convention of poets to put forth blossoms when sprinkled by young women with monthfuls of wine); काङ्क्षत्यन्यो (केसरः or बकुलः) वदनमदिरां दोहदच्छद्यना$स्याः Me.8; बकुलः सीधुगण्डूषसेकात् (विकसति); तव निश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया R.8.64; (for similar conventions about other trees see the quotation under अशोक).

a kind of drug. -लम् The fragrant flower of this tree; कृती मालाकरो बकुलमपि कुत्रापि निदधे Bv.1.54. -ली A kind of drug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुल m. (also written वकुल)a kind of tree , Mimusops Elengi (said to put forth blossoms when sprinkled with nectar from the mouth of lovely women) MBh. Ka1v. etc.

बकुल m. N. of शिवMBh. xiii , 1223

बकुल m. of a country Buddh.

बकुल n. the fragrant flower of Mimusops Elengi MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=बकुल&oldid=378952" इत्यस्माद् प्रतिप्राप्तम्