छत्राकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्राकी स्त्री।

रास्ना

समानार्थक:नाकुली,सुरसा,रास्ना,सुगन्धा,गन्धनाकुली,नकुलेष्टा,भुजङ्गाक्षी,छत्राकी,सुवहा

2।4।115।1।3

नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा। विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

"https://sa.wiktionary.org/w/index.php?title=छत्राकी&oldid=185844" इत्यस्माद् प्रतिप्राप्तम्