छगलान्त्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलान्त्री, स्त्री, (छगलवदन्त्रं यस्याः ।) वृद्धदारक- वृक्षः । इत्यमरः । २ । ४ । १३७ ॥ वृकः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने । ३८ अध्याये । “श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनी- तिल्वककम्पिल्लकरम्यकक्रमुकपुत्त्रश्रेणीगवाक्षी- राजवृक्षकरञ्जद्वयगुडचीसप्तलाच्छगलान्त्री- सुधाः सुवर्णक्षीरी चेति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलान्त्री स्त्री।

वृद्धदारकः

समानार्थक:ऋक्षगन्धा,छगलान्त्री,आवेगी,वृद्धदारक,जुङ्ग

2।4।137।1।2

स्याद्दक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः। जुङ्गो ब्रम्ही तु मत्स्याक्षी वयस्था सोमवल्लरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलान्त्री¦ f. (-न्त्री) A kind of convolvulus: see छगलाङ्घ्री। E. छगल a goat. and अन्त्र a gut, an entrail; with कन् added, छगलान्त्रिका; also छगलाङ्घ्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलान्त्री/ छगला f. = त्रिकाSus3r. i , 38 , 26 and 39 , 2 ; 46 , 4 , 39.

"https://sa.wiktionary.org/w/index.php?title=छगलान्त्री&oldid=371990" इत्यस्माद् प्रतिप्राप्तम्