दक्षिणेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेय वि।

दक्षिणायोग्यः

समानार्थक:दक्षिणेय,दक्षिणार्ह,दक्षिण्य

3।1।5।2।1

पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः। दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

"https://sa.wiktionary.org/w/index.php?title=दक्षिणेय&oldid=190354" इत्यस्माद् प्रतिप्राप्तम्