ऐन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन [aina], a. (इनः सूर्यः, तस्य इदम्) Of the sun. निर्वर्ण्य वर्णेन समानमैनं बिम्बेन बिम्बं च्युतमस्तशृङ्गात् Rām. Ch.6.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन m. pl. N. of a people MBh. ( ed. Calc.) xiii

ऐन m. ( v.l. ऐल.)

"https://sa.wiktionary.org/w/index.php?title=ऐन&oldid=494092" इत्यस्माद् प्रतिप्राप्तम्