घण्टाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाली, स्त्री, (घण्टां अलति पर्य्याप्नोति शब्देनेत्यर्थः । अल पर्य्याप्तौ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् स्त्रियां ङीप् च । यद्वा घण्टा आली सहचरी यस्याः शन्दसादृ- श्यात् तथात्वम् ।) कोशातकी । इति राज- निर्घण्टः ॥ झिङा इति भाषा ॥ (घण्टानां आली श्रेणी ।) घण्टाश्रेणी च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाली¦ स्त्री घण्टां तच्छब्दमलति अल--अण् ङीप्।

१ कोषातक्याम्।

६ त॰।

२ घण्टाश्रेणौ। राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=घण्टाली&oldid=347922" इत्यस्माद् प्रतिप्राप्तम्