ऊर्जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जा¦ स्त्री भ्वा॰ ऊर्ज--भावे अ।

१ बले

२ उत्साहे

३ अन्नरस-विकारे

४ वृद्धौ च।

३ ऊर्ज्जास्त्यस्य मतुप् मस्य वः। ऊर्जावत् बलान्विते वृद्धिमति च त्रि॰ स्त्रियां ङीप्।
“ऊर्जावतीं महापुण्यां मधुमतीं त्रिवर्त्मगाम्” भा॰ अनु॰

२६ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जा f. strength , vigour , sap RV. x , 76 , 1 AV. SV. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=ऊर्जा&oldid=493666" इत्यस्माद् प्रतिप्राप्तम्