धनक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनक¦ पु॰ धनस्य कामः इच्छा धन + कन्।

१ धनस्येच्छायाम्।

२ कृतवीर्य्यजनके नृपभेदे
“धनकः कृतवीर्य्यसूः” भाग॰

९ ।

२३ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनकः [dhanakḥ] धनाया [dhanāyā], धनाया Avarice, greed, covetousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनक m. avarice , covetousness L.

धनक m. N. of a यादव(son of दुर्-दमor दुर्-मद) Pur.

धनक m. of another man Das3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Drumada and father of कृत- वीर्य and others. भा. IX. २३. २३.
(II)--a Sage of the तामस epoch. Vi. III. 1. १८.
(III)--a son of Durdama, and father of four sons. Vi. IV. ११. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANAKA : A king of the Yayāti dynasty. (Navama Skandha, Bhāgavata).


_______________________________
*6th word in left half of page 220 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनक&oldid=431276" इत्यस्माद् प्रतिप्राप्तम्