नक्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्व, क नाशने । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) कोपधः । नाशनं नष्टीकर- णम् । क, नक्वयति पापं गङ्गा । इति दुर्गा- दासः ॥

"https://sa.wiktionary.org/w/index.php?title=नक्व&oldid=143096" इत्यस्माद् प्रतिप्राप्तम्