गजदन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्तः, पुं, (गजस्य दन्तौ इव दन्तोऽस्य ।) गणेशः । इति शब्दरत्नावली ॥ (गजस्य दन्तः ।) गजसम्बन्धिदन्तः । नागदन्तः । हातिर दा~त इति भाषा । स तु द्रव्यस्थापनार्थं भित्तिस्थ- दण्डद्वयम् । दाण्डा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्त¦ पु॰ गजस्य दन्ताविब दन्तावस्य।

१ गणेशे।

२ हस्ति-दन्ततुल्यदन्तवति त्रि॰।

६ त॰।

३ करिदन्ते पु॰ गणेशस्यतथात्वं च गजाननत्वेन तत्तुल्यदन्तत्वात्। गजदन्ताकृति-त्वात् भित्तौ द्रव्यादिस्थापनार्थं गजदन्तद्वयाकारे

४ नाग-दन्ते (दाण्डा)

५ दन्तोपरिजातदन्ते तस्याकारेण गज-दन्ततुल्यत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्त¦ m. (-न्तः)
1. A name of GANESHA.
2. Ivory, the elephant's tooth.
3. A bracket or pin projecting from the wall. E. गज a elephant, and दन्त a tooth; GANESHA is represented with an elephant's head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्त/ गज--दन्त m. an elephant's tusk , ivory VarBr2S. lxxix , 19

गजदन्त/ गज--दन्त m. a pin projecting from a wall L.

गजदन्त/ गज--दन्त m. N. of गणे-श(who is represented with an elephant's head) L.

गजदन्त/ गज--दन्त m. a particular position of the hands PSarv.

"https://sa.wiktionary.org/w/index.php?title=गजदन्त&oldid=498697" इत्यस्माद् प्रतिप्राप्तम्