ऐरावती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती, स्त्री, (इरा जलानि विद्यन्तेऽस्य इरावान् मेघस्तस्य इयं । इरावत् + “तस्येदम्” । ४ । ३ । १२० । इति अण् + ङीप् ।) विद्युत् । विद्युद्विशेषः इति मेदिनी ॥ ऐरावतभार्य्या । इत्यरारटीकायां स्वामी ॥ वटपत्रीवृक्षः । इति राजनिर्घण्टः ॥ पञ्चालदेशीयनदीविशेषः । अधुना रावी इति ख्याता ॥ (उत्तरमार्गे नक्षत्रविशेषाणां संज्ञाभेदः यथा । “पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।1।4

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती¦ स्त्री इराः सन्त्यस्य भूम्ना मतुप् मस्व वः इरावान्मेघः तत्र भवा अण्।

१ विद्युति।

२ ऐरावतयोषाया चमेदि॰

३ वटपत्रीवृक्षे राजनि॰।

४ पाञ्चालदेशस्थे नदीभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐरावती f. the female of इन्द्र's elephant

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--R. A beautiful stream originating from the Himalayas, likened to a lady; served daily by Indra; फलकम्:F1: M. ११४. २१; ११५. १८-19; ११६. 1-२५.फलकम्:/F the region surrounding its source described. फलकम्:F2: M. ११८. 2-७०.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=ऐरावती&oldid=494110" इत्यस्माद् प्रतिप्राप्तम्