पक्तपौड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तपौडः, पुं, वृक्षविशेषः । पखौडा इति हिन्दी भाषा । तत्पर्य्यायः । पञ्चकृत्यः २ वर्द्धनः ३ पञ्चरक्षकः ४ । अस्य गुणाः । दृष्ट्य- ञ्जनविघौ शस्तत्वम् । कटुत्वम् । जीर्णज्वरापह- त्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तपौड¦ पु॰ (पाखौडा) इति प्रसिद्धे वृक्षभेदे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तपौड/ पक्त-पौड w.r. for पखौड.

"https://sa.wiktionary.org/w/index.php?title=पक्तपौड&oldid=405042" इत्यस्माद् प्रतिप्राप्तम्