ऐष्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टकम् [aiṣṭakam], Ved. Sacrificial bricks collectively. a. built of bricks; Kau. A.2.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टक mfn. (fr. इष्टका) , made of bricks (as a house) Hcat.

ऐष्टक n. the sacrificial bricks collectively S3Br.

ऐष्टक n. putting up the bricks S3ulbas.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टक वि.
(इष्टकायाः विकार) ईंटों से निर्मित, मा.श्रौ.सू. 6.2.6.26 (अगिन्वेदि)। ऐ

"https://sa.wiktionary.org/w/index.php?title=ऐष्टक&oldid=494125" इत्यस्माद् प्रतिप्राप्तम्