ढक्का

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्का, स्त्री, (ढक् इति गभीरशब्देन कायतीति । कै + कः टाप् च ।) वाद्यविशेषः । ढाक इति भाषा । तत्पर्य्यायः । यशःपटहः २ । इत्य- मरः । १ । ७ । ६ ॥ विजयमर्द्दलः ३ । इति शब्दरत्नावली ॥ (यथा, अर्य्यासप्तशत्याम् । २४७ । “ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्का स्त्री।

यशःपटहः

समानार्थक:यशःपटह,ढक्का

1।7।6।1।2

स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्. आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्का¦ स्त्री ढगिति कायति कै--क। यशःपटहे (ढाक) ख्यातेवाद्यभेदे अमरः।
“न ते हुडुक्केनन सोऽपि ढक्कयान मर्द्दलैः सापि न तेऽपि ढक्कया” नैषधम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्का [ḍhakkā], 1 A large or double drum; न ते हुडुक्केन न सो$पि ढक्कया न मर्दलैः सापि न ते$पि ढक्कया N.15.17; ढक्कारवेण मधुरेण दिगङ्गनानाम् �+Śiva. �+B.24.78; नृत्यावसाने ननाद ढक्का नवपञ्चवारम् Śabdenduśekhara.

Coveting.

Disappearance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढक्का f. a large drum(See. गज-, जय-) Ra1jat. vi , 133

ढक्का f. covering , disappearance W.

"https://sa.wiktionary.org/w/index.php?title=ढक्का&oldid=393079" इत्यस्माद् प्रतिप्राप्तम्