नक्षत्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रिय¦ पु॰ नक्षत्राय हितः च। नक्षत्राधिष्टावृदेबभेदे।
“नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा” यजु॰

२२ ।

२८ । नशब्देन
“सह सुपा” पा॰ स॰।

२ क्षत्रियभिन्ने च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रिय [nakṣatriya], a.

Belonging to the stars in general.

Twenty-seven.

Not a Ksatriya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रिय mfn. relating to the stars or नक्षत्रs , containing a number equal to that of the -N नक्षत्रs i.e. 27 AV. VS. etc.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रिय&oldid=338675" इत्यस्माद् प्रतिप्राप्तम्