बधू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)धू¦ स्त्री बध्नाति ममतया बन्ध--ड गलोपः, उद्यते वह-क धसान्तादेशो वा।

१ नार्काम्,

२ {??} अमरः[Page4559-a+ 38]

३ स्नुषायां,

४ नबोढिआयाम्, भार्य्यायां

५ शारिवोषधौ

६ शआम्, च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधू¦ f. (-धूः)
1. A woman.
2. A wife. E. बन्ध् to bind, aff. ऊ; it is more usually derived from वह् to bear, and is consequently written with the semi-vowel: see वधू &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधू f. wrongly for वधूAV. viii , 6 , 14.

"https://sa.wiktionary.org/w/index.php?title=बधू&oldid=380041" इत्यस्माद् प्रतिप्राप्तम्