ईषत्करः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्करः, पुं, (ईषत् + कृ + खल् ।) अत्यल्पः । तत्प- र्य्यायः । लेशः २ उपपदं ३ गन्धः ४ अनुबन्धः ५ । इति त्रिकाण्डशषः । ईषत्क्रियमाणं वस्तु । इति व्याकरणं ॥

"https://sa.wiktionary.org/w/index.php?title=ईषत्करः&oldid=117128" इत्यस्माद् प्रतिप्राप्तम्