बज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बज m. (prob.) N. of a herb used as a charm against evil spirits AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Baja is the name in the Atharvaveda[१] of a plant used against a demon of disease. Some sort of mustard plant may be meant.[२]

  1. viii. 6, 3. 6. 7. 24.
  2. Whitney, Translation of the Atharvaveda, 494.
"https://sa.wiktionary.org/w/index.php?title=बज&oldid=474049" इत्यस्माद् प्रतिप्राप्तम्