एकपुरोडाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपुरोडाश/ एक--पुरोडाश mfn. receiving the same sacrificial cake S3Br. iv.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपुरोडाश वि.
(एकः पुरोडाशः यस्मिन्) वह कृत्य जिसमें (केवल) एक पुरोडाश हो, का.श्रौ.सू. 12.2.12 (एकपुरोडाशेषु व्रात्यासम्भवाद्-----)। एकप्रतिहार (एकः प्रतिहारः यस्मिन्) जिसमें एक ही प्रतिहार हो (ऐसा साम), ला.श्रौ.सू. 6.12.4; 7.4.4.17 (साम में प्रस्ताव, उद्गीथ, प्रतिहार, उपद्रव एवं निधन होते हैं)।

"https://sa.wiktionary.org/w/index.php?title=एकपुरोडाश&oldid=477730" इत्यस्माद् प्रतिप्राप्तम्