संकॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकॄ [saṅk]ॄ, 6 P.

To mix, commingle or mix together; न संकिरेत्तदन्नं च ततः पूयेत ब्राह्मणः Mb.13.136.13.

To scatter about, diffuse.

To fill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकॄ/ सं- P. -किरति, to mix or pour together , commingle MBh. ; to pour out , bestow liberally or abundantly RV. AV. TS. : Pass. -कीर्यते, to become mixed or confused MBh.

"https://sa.wiktionary.org/w/index.php?title=संकॄ&oldid=365302" इत्यस्माद् प्रतिप्राप्तम्