डुण्डुभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभः, पुं, (डुण्डुः सन् भातीति । डुण्डु इत्यनु- करणशब्देन भाति वा । भा + कः ।) सर्प- विशेषः । ढो~डा इति भाषा । तत्पर्य्यायः । राजिलः २ इत्यमरः । १ । ८ । ५ ॥ दुण्डुभः ३ । इति भरतः ॥ नागभृत् ४ डुण्डुः ५ । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । २ । ११ । २८ । “एकदा स वने घोरं डुण्डुभं जरसान्वितम् । अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभ पुं।

निर्विषः_द्विमुखसर्पः

समानार्थक:राजिल,डुण्डुभ

1।8।5।2।4

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभ¦ पुंस्त्री॰ डण्डुइत्यनुकरणशब्दं भणति तेन भाति[Page3191-b+ 38] वा भण--भा--वा ड। (ढां डा) इति ख्याते सर्पभेदेअमरः) स्त्रियां जातित्वात् ङीष्।
“शयानं तत्र चापश्यत्डुण्डुभं वयसान्वितम्” भा॰ आ॰

९ अ॰। पृषो॰ अन्त्य-लोपे डुण्डुरपि तत्रार्थे पुंस्त्री॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभ¦ m. (-भः) A kind of snake, not poisonous. (Amphisbæna) E. डुण्डु, and भ from भा to shine or resemble. डुण्डु इत्यनुकरणशब्दं भणति तेन भाति वा भण भा वा ड (ढोडासाप) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभः [ḍuṇḍubhḥ] मः [mḥ], मः A kind of snake not poisonous (निर्विषा डुण्डुभाः स्मृताः); शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम् Mb.1.9.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डुण्डुभ m. a kind of lizard , i , 984ff. ; vii , 6905 (B ; ifc. f( आ). ) Katha1s. xiv , 74 and 83 f.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ḌUM2ḌUBHA : A snake. Sage Sahasrapāda became the snake as a result of a curse. For details see under Sahasrapāda.


_______________________________
*6th word in left half of page 253 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=डुण्डुभ&oldid=430084" इत्यस्माद् प्रतिप्राप्तम्