ऐषमस्त्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्त्यः, त्रि, (ऐषमोभवः । ऐषमस् + ऐषमो- ह्यसिति पक्षे त्यप्) ऐषमस्तनः इति पाणिनिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्त्य¦ mfn. (-स्त्यः-स्त्या-स्त्यं) Of or belonging to the present year. E. ऐषमस्, and त्यय affix; or with द्यु affix, ऐषमस्तन mfn. (-नः-ना-नं।) [Page143-b+ 55]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्त्य/ ऐषमस्-- mfn. occurring in or relating to this year , of this year Pa1n2. 4-2 , 105.

"https://sa.wiktionary.org/w/index.php?title=ऐषमस्त्य&oldid=252942" इत्यस्माद् प्रतिप्राप्तम्