ऐक्षव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षवम्, त्रि, (इक्षोर्विकारः । इक्षु + अण् ।) इक्षु- विकारः । इक्षुसम्बन्धिगुडादि । इति स्मृतिः ॥ (अस्य गुणादय इक्षुशब्दे ज्ञातव्याः ॥)

ऐक्षवम्, क्ली, (इक्षोर्भवम् । इक्षु + अण् ।) इक्षुभव- गुडादि । यथा, -- “कदली लवणी धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनयो हविष्यान्नं विदुर्ब्बुधाः” ॥ इति तिथ्यादितत्त्वम् ॥ इक्षुगुडादिगुणा इक्षुशब्दे ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षव¦ त्रि॰ इक्षोर्विकारः विल्वा॰ अण्। इक्षुविकारे ग-डादौ इक्षुविकारभेदाश्च इक्षुशब्दे

९०

९ पृ॰ उक्ताः।
“ऐक्षवं गुडवर्जितम्”
“फलान्यगुडमैक्षवमिति” च स्मृतिः।

२ मद्यभेदे च।
“पानसं द्राक्षमाधूकं खार्जूरंतालमैक्षवम्। माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम्। समानानिविजानीयान्मद्यान्येकादशैव तु। द्वादशन्तु सुरामद्यंसर्व्वेषामधमं स्मृतम्” पुलस्त्यः। मद्यान्येकादशेत्युक्तिःअधिकदोषार्था अन्येषामपि मद्यानां मदनपालेनदर्शितत्वात्। प्रसङ्गात् तान्यत्र गुणसहितानि दर्श्यन्ते। (
“मद्यं हाला सुरा शुण्डा मदिरा वरुणात्मजा। इरागन्धोत्तभा कल्या देवस्पृष्टा च वारुणी। मद्यं पित्तकरप्रायं सरं रोचनदीपनम्। विदाहि सृष्टविण्मुत्रंतीक्ष्णं वातकफापहम्। विधिना तु युतं पीतं तस्मा-दमृतसन्निभम्। अन्यथा कुरुते रोगानातपीतं विषोप-मम्।

१ द्राक्षोत्थमविदाहि स्याद्रक्तपित्तेषु शस्यते। बलपुष्टिकरं मद्यं रक्तार्शोहारि दीपनम्। माध्वीकल्यगुणं किञ्चित्

२ खार्जूरमनिलप्रदम्। तदेव विशदं रुच्यंश्लेष्मघ्नं कर्षणं लघु। शालिषष्टिकपिष्टादिकृतं मद्यंसुरा

३ मता। सुरा गुर्वी बलस्तन्यपुष्टिमेदःकफप्रदा। ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत्। पुन-र्णवाशालिपिष्टैर्विहिता वारुणी

४ मता। सुरावद्वारुणीलध्वी पीनसाध्मानशूलनुत्। प्रसन्ना

५ स्यात्सुरामण्ड-स्तस्मात्कादम्बरी

६ घना।

७ जङ्गलस्तदधः प्रोक्तो जङ्गला-न्मेदको

८ धनः। पक्वसो

९ जङ्गलः सारः सुरावीजन्तुकिण्वकम्

१० । प्रसन्नानाहपुल्मार्शश्छर्द्यरोचकवात-जित्। दीपन्याध्मानहृत्कुक्षितोदशूलप्रणाशिनो। काद-म्बरी गुरुर्वृष्यां दीपनी वातकृत् सरा। जङ्गलः कफ-नुद् ग्राही शोफार्शोग्रहणीहरः। मेदको मधुरो ब-ल्यस्तम्भनः शीतलो गुरुः। पक्वसो हृतसारत्वात् विष्टम्भीवातबर्द्धनः। किण्वकं वातशमनमहृद्यं दुर्ज्जरं गुरु। आक्षिकी

११ सा सुरा या स्यादक्षत्वकशालितण्डुलैः। आक्षिकी पाण्डुशोथार्शःपित्तास्रकफकुष्ठनुत्। किञ्चिद्वात-करी रूक्षा दीपनी रेचनी लघुः। यवपिष्टकृतं मद्यंप्रोक्तं यवसुरा

१२ च सा। काकोलिकी

१३ हला ज्ञेयामैरेयो

१४ धान्यजासवः। आसवश्च सुरायाश्च द्वयोरप्येक-भाजनम्। साधनं तद्विजानीयात्मैरेयमुभयात्मकम्। क्वचित्तु धातकीपुष्पं गुडधान्याम्बुसाधितम्। गुर्व्वी[Page1545-b+ 38] यवसुरा रूक्षा स्याद्विष्टम्भत्रिदोषकृत्। काकोली वृंहणीवृष्या दृष्टिमान्द्यप्रदा गुरुः। मैरेयं वृंहणं वृष्यं गुरुसन्तर्पणं सरम्। मद्यं सर्व्वरसं जातं मधूलकमुदीर्य्यते। मधूलकं

१५ गुरु स्वादु स्निग्धं शुककफप्रदम्। पर्करो

१६ दीपन स्वादुः पाचतो रोचनो लघुः। स्त्रीविलासकरोवातशोषवस्तिविकारनुत्। मध्वासवो

१७ लघूरूक्षः कुष्ठमेहविषापहः। गौडोऽ

१८ ग्निवर्द्धनो वर्ण बलकृत्तर्पणःकटुः। तिक्तको वृंहणः स्वादुः सृष्टविण्मूत्रमारुतः। इक्षोः शीतरसः

१९ पक्वः सीधुः

२० पक्वरसः स्मृतः। आमैःस एव विहितो बुधैः शोतरसो मतः। सीघुः पक्वरसःश्रेष्ठः स्मराग्निबलवर्णकृत्। वातपित्तकरो हृद्यस्नेह-नो रोचनो जयेत्। विबन्धमेहशोथार्शःशोथोदरकफामयान्। तस्मादल्पगुणः शीतरसः संलेखनःस्मृतः। जाम्बवः क्षौद्रसम्भूतः जम्बूरसगुडोद्भवः। जाम्बवो

२१ बद्धनिष्यन्दः कषायोऽनिलकोपनः। अरिष्टा-संवसीधूनां गुणान् कर्म्माणि चादिशेत्। बुद्ध्वा यथा-स्वं संस्कारमवेक्ष्य कुशलो भिषक्। सान्द्रं विदाहि दु-र्गन्धि विरसं कृमिसङ्कुलम्। अहृद्यं तरुणं रूक्षमुष्णंदुर्भोजने हितम्। अल्पौषधं पर्य्युषितमत्यर्थपिच्छलञ्चयत्। कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः। पित्त-प्रकोपि बहुलं तोक्ष्णमुष्णं विदाहि च। अहृद्यं पेशलंपूतिकृमिलं विरसं गुरु। तथा पर्युषितं वापि वि-न्द्यादनिलकोपनम्। सर्व्वदोषैरुपेतन्तु सर्व्वदोषप्रको-पणम्। चिरस्थितं यातरसं दीपनं कफवातजित्। रुच्यं प्रसन्नं सुरभि मेध्यं सेव्यं महासवम्। तस्मान्नैक-प्रकारस्य मद्यस्थ रसवीर्य्यतः। स सौक्ष्म्यादौष्णवातत्वाद्विकाशित्वाच्च वह्निनुत्। समेत्य हृदयं प्राप्य धमनी-रूर्द्ध्वमार्गगाः। विक्षुभ्येन्द्रिय चेतांसि मदयत्याशु वीर्य्यतः। चिरेण श्लेष्मिके पुंसि पातनो जायते मदः। अचिराद्वातिके दृष्टः, पैत्तिके शीघ्रमेव च। नवं मद्यमभिष्यन्दित्रिदोषजनकं सरम्। अरिष्टं वृंहणं दाहि दुर्गन्धिविशदं गुरु। जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलाप-हम्। हृद्यं सुगन्धि सुगुणं लघु स्रोतोविशोधनम्। सात्विके गीतहास्यादि राजसे साहसादिकम्। तामसेनिन्द्यकर्माणि निद्रादि कुरुते तदा। शुक्रं कफघ्नं ती-क्ष्णोणं लघु रोचनपाचनम्। पाण्डु कृमिहरं रूक्षंभेदन रक्तपित्तकृत्। गौडादिरसयुक्तानि मद्येषूक्तानियानि{??} च। यथापूर्बं गुरुतराण्यभिष्यन्दकराणि च। [Page1546-a+ 38] स्यात्काञ्जिकन्तु

२२ सौवीर

२३ मारनालं

२४ तु दोषकृत्। काञ्जिकं शिशिरस्पर्शं पाचनं रोचनं लघु। तुषोदकं यवै-रामं सतुषैः सकलैः कृतम्। सौवीरकं कृतन्त्वामैः पक्वैर्वानिस्तुपैर्यवैः। सर्व्वैरसैरसाम्लं

२५ स्यात् सौवीरकमितिक्वचित्। तुषाम्बु दीपनं हृद्यं पाण्डु कृमिगदापहम्। सौवीरकं ग्रहण्यर्शोनाशनं भेदि दीपनम्। धान्याम्ल

२५ न्धान्ययोनित्वात्प्रीणनं लघु दीपनम्। स्पर्शदाहकरपानात्पाचनं श्लेष्मनाशनम्। गण्डूषान्मुखवैरस्यदौर्गन्ध्य-कफकृन्तनम्”। ऐक्षवस्य द्वैविध्यमाह भावप्र॰
“इक्षोः पक्वैःरसैः सिद्धः सीधुः पक्वरसश्च सः। आमैस्तैरेव यः सीधुःस च शीतरसः स्मृतः” इति। इक्षुः काशमूलं तस्येदम्अण्।

३ काशमूलावयवभूते स्त्रियां ङीप्। इक्षुः इक्षुपत्रा-कारः अस्त्यस्य अण्।

४ इक्षुपत्राकारे च स्त्रियां ङीप्।
“ऐक्षव्यौ विधृती” कात्या॰

८ ,

१ ,

१४ ,
“विधृती ऐक्षव्यौकाशमूलावयवभूते अत्र भवतः
“काशमयः प्रस्तरः काश-मूलमये विधृती” शाखान्तरीयवाक्यशेषात्” कर्कः। अधिकरणमालायां
“बर्हिःप्रस्तरयोवन्तराले तिर्य्यक्-प्रसार्य्यमाणौ दर्भौ विधृती ते अत्र इक्षुपत्ररूपे स्यातामिति” माधवः। तेनात्र ऐक्षव्यशब्दकल्पनंप्रामादि-कम्।
“द्रोणकलशं वायव्यानिध्मकार्ष्मर्यमयान् परिधीना-श्ववालं प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसंनद्धं भवति” शत॰ ब्रा॰

३ ,

६ ,

३ ,

१० ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षव¦ mfn. (-वः-वी-वं) Sugar, sugary, produced from or relating to the sugar-cane. E. इक्षु sugar-cane, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षव [aikṣava], a. (-वी f.) [इक्षु-अण्] Made of, or produced from, sugarcane, sugary.

वम् Sugar.

A kind of spirituous liquor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षव mf( ई)n. and ऐक्षव्य(fr. इक्षु) , made of or produced from the sugar-cane TS. vi S3Br. Ka1tyS3r. Hcat.

ऐक्षव n. sugar Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ऐक्षव&oldid=494078" इत्यस्माद् प्रतिप्राप्तम्