औद्भिद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिदम्, क्ली, (उद्भिद + स्वार्थेऽण् ।) साम्भरि- लवणम् । अस्य गुणाः । (यथा सुश्रुते । सूत्रस्थाने ४६ अः ॥ “लघु तीक्ष्णोष्णमुत्क्लेदि सूष्णं वातानुलोमनम् । सुतिक्तं कटुसंस्कारं विद्याल्लवणमौद्भिदम्” ॥) तीक्ष्णत्वम् । उत्क्लेदकारित्वम् । क्षारयुक्तत्वम् । कटुत्वम् । तिक्तत्वम् । कोष्ठबद्धतानाहशूलनाशि- त्वञ्च । इति राजवल्लभः ॥ (अस्य पर्य्यायो गुणाश्च यथा -- “औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयंः क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे । १ भागे ॥ “सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्” । इति वाभटे सूत्रस्थाने । ६ अ ॥) उद्भिदो जातं जलम् । तस्य गुणाः । मधुरत्वम् । पित्तशमनत्वम् । अविदाहित्वम् । इति राज- वल्लभः ॥ (“औद्भिदं पित्तशमनं मधुरं न विदाहि च” ॥ इति वैद्यकचकपाणिकृतहव्यगुणे पाणीयवर्गे ॥ अस्य व्याख्यायां शिवदासेनोक्तं यथा । “औद्भिदं निम्नप्रदेशादूर्द्ध्वमुत्तिष्ठज्जलम्” ॥ उद्भिदो जातं द्रव्यादि । यथा ॥ “तत् नस्त्रिविधं ज्ञेयं जाङ्गलौद्भिदपार्थिवम्” । “भौममौषधमुद्दिष्टमौद्भिदन्तु चतुर्व्विधम् । वनस्पतिर्वीरुधश्च वानस्पत्यस्तथौषधिः” ॥ “मूलत्मक्सारनिर्यासनाडस्वरसपल्लवाः । क्षाराः क्षीरं फलं पुष्पं भस्मतैलानि कण्टकाः ॥ पत्राणि शुद्धाः कन्दाश्च प्ररोहश्चौद्भिदो गणः” । इति चरके सूत्रस्थाने । १ अः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद¦ न॰ उद्भिनत्ति उद् + भिद--क--स्वार्थेऽण्।

१ पांशुलवणे।
“औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम्। क्षारंगुरु कटुस्निग्धं श्लेष्मलं वातनाशनमिति” तस्य गुणाः
“विदार्य्यमूमिं निम्नां यन्महत्या धारया स्रवेत्। तत्तोय-मौद्भिदं नाम वदन्तीति महर्षयः” इत्युक्ते

२ जलभेदे च
“औद्भिदं वारि पित्तघ्नमविदाह्यतिशीतलम्। प्रीणनंमधुरं बल्यमीषद्वातकरं लघु”। वैद्यकान्तरम्( सुश्रुते आन्तरिक्षजलमुक्त्वा
“तस्यालाभे भौमं तच्चाका-शगुणबहुलं तत्पुनः सप्तविधम्। तद्यथा कौपं नादेयंसारसं ताडाकं प्रास्रवणमौद्भिदंचौण्ठ्यमिति। तत्र व-र्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात्” इत्यादिउक्त्वा
“कफघ्न दीपनं हृद्यं लघु प्रस्रवणोद्भवम्। मधुरंपित्तशमनमविदाह्यौद्भिदम् स्मृतम्”। तद्गुणाः उक्ताः। औद्भिदलवणगुणास्तु तत्रैव।
“लघु तीक्ष्णोष्णमुत्क्लेदिसूक्ष्मं वातानुलोमनम्। सुतिक्तं कटुसंस्कारं विद्याल्लव-णमौद्भिदम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद¦ n. (-दं) Rock or Sambher salt. E. उद्भिद्, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद [audbhida], a. (-दी f.) [उद्भिद-अण्]

Issuing (as from a well).

Victorious.

दम् Spring water.

Fossil salt, rock salt

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद mfn. (fr. 2. उद्-भिद्) , coming forth , springing forth , breaking through , issuing from MBh. Sus3r.

औद्भिद mfn. forcing one's way towards an aim , victorious VS. xxxiv , 50

औद्भिद n. (with and without लवण)fossil salt Sus3r.

औद्भिद n. ( scil. उदक)water breaking through (the earth and collecting in a mine L. ) Sus3r. i , 170 , 12.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Audbhida^1 : m. (pl.): Name of a southern Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56. 5; (saudbhidā nalakālakāḥ) 6. 10. 58.


_______________________________
*2nd word in right half of page p644_mci (+offset) in original book.

Audbhida^2 : nt.: Name of a Varṣa in the Kuśadvīpa.


A. Location: To the north of Jambudvīpa (uttareṣu tu…dvīpeṣu) 6. 13. 1; it is listed as the first among the collection of the seven Varṣas of Kuśadvīpa (audbhidaṁ prathamaṁ varṣam…saptaite varṣapuñjakāḥ) 6. 13. 12-13.


B. People: In all the Varṣas of Kuśadvīpa, the gods, the Gandharvas and the people sport and enjoy together; no one meets with death; there are no Dasyus and no Mlecchas in those Varṣas; all people are fair and very delicate (eteṣu devagandharvāḥ prajāś ca jagatīśvara/viharanti ramante ca na teṣu mriyate janaḥ//na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa/gauraprāyo janaḥ sarvaḥ sukumāraś ca pārthiva//) 6. 13. 14-15.


_______________________________
*3rd word in right half of page p644_mci (+offset) in original book.

previous page p643_mci .......... next page p645_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Audbhida^1 : m. (pl.): Name of a southern Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56. 5; (saudbhidā nalakālakāḥ) 6. 10. 58.


_______________________________
*2nd word in right half of page p644_mci (+offset) in original book.

Audbhida^2 : nt.: Name of a Varṣa in the Kuśadvīpa.


A. Location: To the north of Jambudvīpa (uttareṣu tu…dvīpeṣu) 6. 13. 1; it is listed as the first among the collection of the seven Varṣas of Kuśadvīpa (audbhidaṁ prathamaṁ varṣam…saptaite varṣapuñjakāḥ) 6. 13. 12-13.


B. People: In all the Varṣas of Kuśadvīpa, the gods, the Gandharvas and the people sport and enjoy together; no one meets with death; there are no Dasyus and no Mlecchas in those Varṣas; all people are fair and very delicate (eteṣu devagandharvāḥ prajāś ca jagatīśvara/viharanti ramante ca na teṣu mriyate janaḥ//na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa/gauraprāyo janaḥ sarvaḥ sukumāraś ca pārthiva//) 6. 13. 14-15.


_______________________________
*3rd word in right half of page p644_mci (+offset) in original book.

previous page p643_mci .......... next page p645_mci

"https://sa.wiktionary.org/w/index.php?title=औद्भिद&oldid=494228" इत्यस्माद् प्रतिप्राप्तम्