धनुष्कपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्कपाल¦ पु॰ धनुषः कपालमिव इसुसोः सामर्थ्येषत्वम्। धनुरवयवे। कस्कादिषु पाठस्तु असामर्थ्यार्थः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्कपाल/ धनुष्--कपाल n. g. कस्का-दि. 1.

"https://sa.wiktionary.org/w/index.php?title=धनुष्कपाल&oldid=325209" इत्यस्माद् प्रतिप्राप्तम्