झञ्झावात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झावातः, पुं, (झञ्झाध्वनियुक्तो वातः ।) प्रावृषिजवायुः । इति हलायुधः ॥ (यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्याये । “झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झावात पुं।

सवृष्टिकः_वायुः

समानार्थक:झञ्झावात

1।1।63।2।3

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झावात¦ m. (-तः) Wind with rain, a storm, a squall. E. झञ्झा heavy rain, and वात wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झावात/ झञ्झा--वात m. id. L.

"https://sa.wiktionary.org/w/index.php?title=झञ्झावात&oldid=390845" इत्यस्माद् प्रतिप्राप्तम्