छन्दोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोगः, पुं, (छन्दो वेदविशेषं सामेत्यर्थः गाय- तीति । गै + “गोपोष्टक् ।” ३ । २ । ८ । इति टक् ।) सामगः । सामवेदी । इति जटाधरः ॥ (यथा, मनुः । ३ । १४५ । “यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोग¦ पु॰ छन्दः सामवेदं गायति गै--क।
“सामवेदज्ञे
“यत्नेन भोजयेत् श्राद्धे वह्वृचं वेदपारगम्। शाखान्त-गमथाध्वर्य्युंछन्दोगन्तु समाप्तिकम्” मनुः।
“छन्दो-गैर्विविधैः पृथक्” गीता। छन्दोगपरिशिष्टम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोग¦ m. (-गः) A reciter, or chanter of the Sama Veda. E. छन्दस् the metre of the Vedas, and ग who sings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोग/ छन्दो--ग m. ( गै)" singer in metre " , chanter of the SV. , उद्गातृpriest AitBr. iii , 32 S3Br. x S3a1n3khS3r. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सामग; सामन्स् in connection with the rituals in founding a new temple. भा. XII. 6. ५३; M. ९३. १३३; २६५. २८; वा. ८३. ५४.

"https://sa.wiktionary.org/w/index.php?title=छन्दोग&oldid=429736" इत्यस्माद् प्रतिप्राप्तम्