ऋक्षगन्धिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धिका, स्त्री, (ऋक्षगन्धा + स्वार्थे कन् । अत इत्वम् ।) कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः । क्षीर- विदारी २ महाश्वेता ३ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धिका स्त्री।

शुक्लभूकूश्माण्डः

समानार्थक:क्षीरविदारी,महाश्वेता,ऋक्षगन्धिका

2।4।110।2।3

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता। अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धिका¦ f. (-का) A kind of potherb, (Convolvulus paniculatus, the pale sort:) see the preceding. E. As before, कन् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धिका/ ऋक्ष--गन्धिका f. Batatas Paniculata L.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षगन्धिका&oldid=247755" इत्यस्माद् प्रतिप्राप्तम्