औद्धारिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धारिक¦ त्रि॰ उद्धाराय उद्धृत्यदानाय प्रभवति ठञ्। विभागकाले उद्धारार्थं देये द्रव्यभेदे।
“विप्रस्यौद्धारिकंदेयमेकांशश्च प्रधानतः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धारिक¦ mfn. (-कः-की-कं) Heritable, portionable, belonging to a share or portion. n. (-कं) A portion or inheritance. E. उद्धार a share, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धारिक [auddhārika], a. (-की f.) [उद्धार-ठञ्] Deducted from patrimony, portionable, heritable. -कम् A portion or inheritance (deducted from patrimony).

A part to be set aside; Ms.9.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धारिक mfn. (fr. उद्-धार) , belonging to or forming the part to be set aside Mn. ix , 150.

"https://sa.wiktionary.org/w/index.php?title=औद्धारिक&oldid=254170" इत्यस्माद् प्रतिप्राप्तम्