यजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजिः, पुं, (यजतीति । यज् + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) यष्टा । इत्युणादि- कोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजि¦ पु॰ यज--इन्।

१ यष्टरि उणा॰।

२ यागे

३ यजधातौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजि¦ m. (-जिः) A sacrificer, one who institutes or performs a sacrifice. E. यज् to sacrifice, aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजिः [yajiḥ], [यज्-इन्]

A sacrificer.

The act of sacrificing.

A sacrifice; दानमध्ययनं यजिः Ms.1.79.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजि mfn. sacrificing , worshipping(See. देव-य्)

यजि m. worship , sacrifice Pat. on Pa1n2. 1-3 , 72

यजि m. the root यज्Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=यजि&oldid=373050" इत्यस्माद् प्रतिप्राप्तम्