डिण्डिरमोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिरमोदकम्, क्ली, (मोदयतीति । मुद् + ण्वुल् । डिण्डिर इव मोदकम् ।) गृञ्जनम् । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिरमोदक¦ न॰ डिण्डिर इव मोदकः मोदयतिमोदि--ण्वुल्। गृञ्जने (गां जा) ख्याते मादकद्रव्यभेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिरमोदक¦ n. (-कं) Garlic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डिरमोदक/ डिण्डिर--मोदक n. garlic L.

"https://sa.wiktionary.org/w/index.php?title=डिण्डिरमोदक&oldid=392734" इत्यस्माद् प्रतिप्राप्तम्