ऐकान्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्तिक¦ त्रि॰ एकान्तमवश्यं भावी ठञ्।

१ अवश्यभव्ये।
“सुखस्यैकान्तिकस्य च” मनुः।
“ऐकान्तिकमात्यन्तिक-मुभयमाप्नोति कैबल्यम्” सां॰ का॰ ऐकान्तिकमववश्यंभावि” कौ॰। एकान्त भूतः स्वसत्तया व्यापी ठञ्।

२ एकान्तस्य स्वसत्तया व्यापके
“कृष्णश्चिअकान्तिकः सुहृत्” भाग॰

३ ,

२ , स्त्रियां ङीप्
“ऐकान्तिकी हरेर्भक्तिरुत्-पातायैव कल्पते” वरा॰ पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्तिक [aikāntika], a. (-की f.)

Absolute, complete, perfect; Bg.14.27.

Assured, certain; ऐकान्तिकमात्यन्तिकमुभयम् Sāṅ. K.68; Mu.4.

Exclusive. -के In private, apart from others; Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकान्तिक mf( ई)n. (fr. एका-न्त) , absolute , necessary , complete , exclusive BhP. Sus3r. Sa1m2khyak. etc.

"https://sa.wiktionary.org/w/index.php?title=ऐकान्तिक&oldid=494073" इत्यस्माद् प्रतिप्राप्तम्