शंस्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्ता, [ऋ] पुं, (शंस + “तृन्तृचौ शंसि- क्षदादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ । इति तृन् । यद्वा, छन्दसि “ग्रसितस्क- भितस्तभितेति ।” ७ । २ । ३४ । इति निपातनात् साधुः ।) स्तोता । होता । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रशास्ता । यथा, ऋग्वेदे । १ । १६२ । ५ । “होताध्वर्य्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ॥” “शंस्ता प्रशास्ता ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्तृ¦ m. (-स्ता) An encomiast, a panegyrist, a flatterer. E. शंस् to praise, तृन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्तृ [śaṃstṛ], m. A praiser, panegyrist.

A reciter of hymns.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्तृ m. one who recites , a reciter RV. AitBr. (a priest identified with the प्रशास्तृand mentioned along with five others in RV. i , 162 , 5 ; his sacrificial duties correspond with those of the मैत्रा-वरुणof the later ritual)

शंस्तृ m. a praiser , encomiast , panegyrist W.

"https://sa.wiktionary.org/w/index.php?title=शंस्तृ&oldid=305433" इत्यस्माद् प्रतिप्राप्तम्