डिण्डीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डीर¦ पु॰ हिडि--ईरच् आदेर्हस्य डः। समुद्रफेने हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिण्डीर m. ( L. )= डिरVcar.

डिण्डीर m. ( ifc. f( आ). ) Katha1s.

डिण्डीर See. डिर.

"https://sa.wiktionary.org/w/index.php?title=डिण्डीर&oldid=392750" इत्यस्माद् प्रतिप्राप्तम्