बंह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंह् [baṃh], 1 Ā. (बंहते, बंहित) To increase, grow. -Caus.

To increase.

To strengthen, make firm, fix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंह् cl.1 A1. ( Dha1tup. xvi , 32 ) बन्हते, to grow , increase; Caus. बंहजतेto cause to grow Br. (See. बहल, बहु, बहुल).

"https://sa.wiktionary.org/w/index.php?title=बंह्&oldid=378759" इत्यस्माद् प्रतिप्राप्तम्