दग्धमन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धमन्त्र¦ पु॰ नित्यकर्म्म॰।
“वह्निर्वायुसमायुक्तो यस्य मन्त्रस्यमूर्द्धनि। सप्तधा दृश्यते तन्तु दग्धमन्त्रं प्रचक्षते” तन्त्र-सारोक्ते मन्त्रभेदे।

"https://sa.wiktionary.org/w/index.php?title=दग्धमन्त्र&oldid=415066" इत्यस्माद् प्रतिप्राप्तम्