एकत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्व/ एक--त्व n. oneness , unity , union , coincidence , identity Ka1tyS3r. MBh. Sus3r. etc.

एकत्व/ एक--त्व n. (in Gr. )the singular number Ka1s3.

एकत्व/ एक--त्व n. singleness , soleness HYog.

"https://sa.wiktionary.org/w/index.php?title=एकत्व&oldid=493903" इत्यस्माद् प्रतिप्राप्तम्